Declension table of ?yatacittātmanā

Deva

FeminineSingularDualPlural
Nominativeyatacittātmanā yatacittātmane yatacittātmanāḥ
Vocativeyatacittātmane yatacittātmane yatacittātmanāḥ
Accusativeyatacittātmanām yatacittātmane yatacittātmanāḥ
Instrumentalyatacittātmanayā yatacittātmanābhyām yatacittātmanābhiḥ
Dativeyatacittātmanāyai yatacittātmanābhyām yatacittātmanābhyaḥ
Ablativeyatacittātmanāyāḥ yatacittātmanābhyām yatacittātmanābhyaḥ
Genitiveyatacittātmanāyāḥ yatacittātmanayoḥ yatacittātmanānām
Locativeyatacittātmanāyām yatacittātmanayoḥ yatacittātmanāsu

Adverb -yatacittātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria