Declension table of ?yamadevatyā

Deva

FeminineSingularDualPlural
Nominativeyamadevatyā yamadevatye yamadevatyāḥ
Vocativeyamadevatye yamadevatye yamadevatyāḥ
Accusativeyamadevatyām yamadevatye yamadevatyāḥ
Instrumentalyamadevatyayā yamadevatyābhyām yamadevatyābhiḥ
Dativeyamadevatyāyai yamadevatyābhyām yamadevatyābhyaḥ
Ablativeyamadevatyāyāḥ yamadevatyābhyām yamadevatyābhyaḥ
Genitiveyamadevatyāyāḥ yamadevatyayoḥ yamadevatyānām
Locativeyamadevatyāyām yamadevatyayoḥ yamadevatyāsu

Adverb -yamadevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria