Declension table of ?yajñavatā

Deva

FeminineSingularDualPlural
Nominativeyajñavatā yajñavate yajñavatāḥ
Vocativeyajñavate yajñavate yajñavatāḥ
Accusativeyajñavatām yajñavate yajñavatāḥ
Instrumentalyajñavatayā yajñavatābhyām yajñavatābhiḥ
Dativeyajñavatāyai yajñavatābhyām yajñavatābhyaḥ
Ablativeyajñavatāyāḥ yajñavatābhyām yajñavatābhyaḥ
Genitiveyajñavatāyāḥ yajñavatayoḥ yajñavatānām
Locativeyajñavatāyām yajñavatayoḥ yajñavatāsu

Adverb -yajñavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria