Declension table of ?yajñavāhanā

Deva

FeminineSingularDualPlural
Nominativeyajñavāhanā yajñavāhane yajñavāhanāḥ
Vocativeyajñavāhane yajñavāhane yajñavāhanāḥ
Accusativeyajñavāhanām yajñavāhane yajñavāhanāḥ
Instrumentalyajñavāhanayā yajñavāhanābhyām yajñavāhanābhiḥ
Dativeyajñavāhanāyai yajñavāhanābhyām yajñavāhanābhyaḥ
Ablativeyajñavāhanāyāḥ yajñavāhanābhyām yajñavāhanābhyaḥ
Genitiveyajñavāhanāyāḥ yajñavāhanayoḥ yajñavāhanānām
Locativeyajñavāhanāyām yajñavāhanayoḥ yajñavāhanāsu

Adverb -yajñavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria