Declension table of ?yajamānahautrānukramaṇī

Deva

FeminineSingularDualPlural
Nominativeyajamānahautrānukramaṇī yajamānahautrānukramaṇyau yajamānahautrānukramaṇyaḥ
Vocativeyajamānahautrānukramaṇi yajamānahautrānukramaṇyau yajamānahautrānukramaṇyaḥ
Accusativeyajamānahautrānukramaṇīm yajamānahautrānukramaṇyau yajamānahautrānukramaṇīḥ
Instrumentalyajamānahautrānukramaṇyā yajamānahautrānukramaṇībhyām yajamānahautrānukramaṇībhiḥ
Dativeyajamānahautrānukramaṇyai yajamānahautrānukramaṇībhyām yajamānahautrānukramaṇībhyaḥ
Ablativeyajamānahautrānukramaṇyāḥ yajamānahautrānukramaṇībhyām yajamānahautrānukramaṇībhyaḥ
Genitiveyajamānahautrānukramaṇyāḥ yajamānahautrānukramaṇyoḥ yajamānahautrānukramaṇīnām
Locativeyajamānahautrānukramaṇyām yajamānahautrānukramaṇyoḥ yajamānahautrānukramaṇīṣu

Compound yajamānahautrānukramaṇi - yajamānahautrānukramaṇī -

Adverb -yajamānahautrānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria