Declension table of ?yācakavṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yācakavṛttiḥ | yācakavṛttī | yācakavṛttayaḥ |
Vocative | yācakavṛtte | yācakavṛttī | yācakavṛttayaḥ |
Accusative | yācakavṛttim | yācakavṛttī | yācakavṛttīḥ |
Instrumental | yācakavṛttyā | yācakavṛttibhyām | yācakavṛttibhiḥ |
Dative | yācakavṛttyai yācakavṛttaye | yācakavṛttibhyām | yācakavṛttibhyaḥ |
Ablative | yācakavṛttyāḥ yācakavṛtteḥ | yācakavṛttibhyām | yācakavṛttibhyaḥ |
Genitive | yācakavṛttyāḥ yācakavṛtteḥ | yācakavṛttyoḥ | yācakavṛttīnām |
Locative | yācakavṛttyām yācakavṛttau | yācakavṛttyoḥ | yācakavṛttiṣu |