Declension table of ?viśvedevāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvedevā | viśvedeve | viśvedevāḥ |
Vocative | viśvedeve | viśvedeve | viśvedevāḥ |
Accusative | viśvedevām | viśvedeve | viśvedevāḥ |
Instrumental | viśvedevayā | viśvedevābhyām | viśvedevābhiḥ |
Dative | viśvedevāyai | viśvedevābhyām | viśvedevābhyaḥ |
Ablative | viśvedevāyāḥ | viśvedevābhyām | viśvedevābhyaḥ |
Genitive | viśvedevāyāḥ | viśvedevayoḥ | viśvedevānām |
Locative | viśvedevāyām | viśvedevayoḥ | viśvedevāsu |