Declension table of ?viśvacakṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvacakṣaṇā | viśvacakṣaṇe | viśvacakṣaṇāḥ |
Vocative | viśvacakṣaṇe | viśvacakṣaṇe | viśvacakṣaṇāḥ |
Accusative | viśvacakṣaṇām | viśvacakṣaṇe | viśvacakṣaṇāḥ |
Instrumental | viśvacakṣaṇayā | viśvacakṣaṇābhyām | viśvacakṣaṇābhiḥ |
Dative | viśvacakṣaṇāyai | viśvacakṣaṇābhyām | viśvacakṣaṇābhyaḥ |
Ablative | viśvacakṣaṇāyāḥ | viśvacakṣaṇābhyām | viśvacakṣaṇābhyaḥ |
Genitive | viśvacakṣaṇāyāḥ | viśvacakṣaṇayoḥ | viśvacakṣaṇānām |
Locative | viśvacakṣaṇāyām | viśvacakṣaṇayoḥ | viśvacakṣaṇāsu |