Declension table of ?viśvabhujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvabhujā | viśvabhuje | viśvabhujāḥ |
Vocative | viśvabhuje | viśvabhuje | viśvabhujāḥ |
Accusative | viśvabhujām | viśvabhuje | viśvabhujāḥ |
Instrumental | viśvabhujayā | viśvabhujābhyām | viśvabhujābhiḥ |
Dative | viśvabhujāyai | viśvabhujābhyām | viśvabhujābhyaḥ |
Ablative | viśvabhujāyāḥ | viśvabhujābhyām | viśvabhujābhyaḥ |
Genitive | viśvabhujāyāḥ | viśvabhujayoḥ | viśvabhujānām |
Locative | viśvabhujāyām | viśvabhujayoḥ | viśvabhujāsu |