Declension table of ?viśvāvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāvatī | viśvāvatyau | viśvāvatyaḥ |
Vocative | viśvāvati | viśvāvatyau | viśvāvatyaḥ |
Accusative | viśvāvatīm | viśvāvatyau | viśvāvatīḥ |
Instrumental | viśvāvatyā | viśvāvatībhyām | viśvāvatībhiḥ |
Dative | viśvāvatyai | viśvāvatībhyām | viśvāvatībhyaḥ |
Ablative | viśvāvatyāḥ | viśvāvatībhyām | viśvāvatībhyaḥ |
Genitive | viśvāvatyāḥ | viśvāvatyoḥ | viśvāvatīnām |
Locative | viśvāvatyām | viśvāvatyoḥ | viśvāvatīṣu |