Declension table of ?viśvāsaghātinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāsaghātinī | viśvāsaghātinyau | viśvāsaghātinyaḥ |
Vocative | viśvāsaghātini | viśvāsaghātinyau | viśvāsaghātinyaḥ |
Accusative | viśvāsaghātinīm | viśvāsaghātinyau | viśvāsaghātinīḥ |
Instrumental | viśvāsaghātinyā | viśvāsaghātinībhyām | viśvāsaghātinībhiḥ |
Dative | viśvāsaghātinyai | viśvāsaghātinībhyām | viśvāsaghātinībhyaḥ |
Ablative | viśvāsaghātinyāḥ | viśvāsaghātinībhyām | viśvāsaghātinībhyaḥ |
Genitive | viśvāsaghātinyāḥ | viśvāsaghātinyoḥ | viśvāsaghātinīnām |
Locative | viśvāsaghātinyām | viśvāsaghātinyoḥ | viśvāsaghātinīṣu |