Declension table of ?viśvāmitrasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāmitrasaṃhitā | viśvāmitrasaṃhite | viśvāmitrasaṃhitāḥ |
Vocative | viśvāmitrasaṃhite | viśvāmitrasaṃhite | viśvāmitrasaṃhitāḥ |
Accusative | viśvāmitrasaṃhitām | viśvāmitrasaṃhite | viśvāmitrasaṃhitāḥ |
Instrumental | viśvāmitrasaṃhitayā | viśvāmitrasaṃhitābhyām | viśvāmitrasaṃhitābhiḥ |
Dative | viśvāmitrasaṃhitāyai | viśvāmitrasaṃhitābhyām | viśvāmitrasaṃhitābhyaḥ |
Ablative | viśvāmitrasaṃhitāyāḥ | viśvāmitrasaṃhitābhyām | viśvāmitrasaṃhitābhyaḥ |
Genitive | viśvāmitrasaṃhitāyāḥ | viśvāmitrasaṃhitayoḥ | viśvāmitrasaṃhitānām |
Locative | viśvāmitrasaṃhitāyām | viśvāmitrasaṃhitayoḥ | viśvāmitrasaṃhitāsu |