Declension table of ?viśūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśūlā | viśūle | viśūlāḥ |
Vocative | viśūle | viśūle | viśūlāḥ |
Accusative | viśūlām | viśūle | viśūlāḥ |
Instrumental | viśūlayā | viśūlābhyām | viśūlābhiḥ |
Dative | viśūlāyai | viśūlābhyām | viśūlābhyaḥ |
Ablative | viśūlāyāḥ | viśūlābhyām | viśūlābhyaḥ |
Genitive | viśūlāyāḥ | viśūlayoḥ | viśūlānām |
Locative | viśūlāyām | viśūlayoḥ | viśūlāsu |