Declension table of ?viśrāntimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāntimatā | viśrāntimate | viśrāntimatāḥ |
Vocative | viśrāntimate | viśrāntimate | viśrāntimatāḥ |
Accusative | viśrāntimatām | viśrāntimate | viśrāntimatāḥ |
Instrumental | viśrāntimatayā | viśrāntimatābhyām | viśrāntimatābhiḥ |
Dative | viśrāntimatāyai | viśrāntimatābhyām | viśrāntimatābhyaḥ |
Ablative | viśrāntimatāyāḥ | viśrāntimatābhyām | viśrāntimatābhyaḥ |
Genitive | viśrāntimatāyāḥ | viśrāntimatayoḥ | viśrāntimatānām |
Locative | viśrāntimatāyām | viśrāntimatayoḥ | viśrāntimatāsu |