Declension table of ?viśobhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśobhitā | viśobhite | viśobhitāḥ |
Vocative | viśobhite | viśobhite | viśobhitāḥ |
Accusative | viśobhitām | viśobhite | viśobhitāḥ |
Instrumental | viśobhitayā | viśobhitābhyām | viśobhitābhiḥ |
Dative | viśobhitāyai | viśobhitābhyām | viśobhitābhyaḥ |
Ablative | viśobhitāyāḥ | viśobhitābhyām | viśobhitābhyaḥ |
Genitive | viśobhitāyāḥ | viśobhitayoḥ | viśobhitānām |
Locative | viśobhitāyām | viśobhitayoḥ | viśobhitāsu |