Declension table of ?viśākhikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśākhikā | viśākhike | viśākhikāḥ |
Vocative | viśākhike | viśākhike | viśākhikāḥ |
Accusative | viśākhikām | viśākhike | viśākhikāḥ |
Instrumental | viśākhikayā | viśākhikābhyām | viśākhikābhiḥ |
Dative | viśākhikāyai | viśākhikābhyām | viśākhikābhyaḥ |
Ablative | viśākhikāyāḥ | viśākhikābhyām | viśākhikābhyaḥ |
Genitive | viśākhikāyāḥ | viśākhikayoḥ | viśākhikānām |
Locative | viśākhikāyām | viśākhikayoḥ | viśākhikāsu |