Declension table of ?viśṛṅkhalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśṛṅkhalā | viśṛṅkhale | viśṛṅkhalāḥ |
Vocative | viśṛṅkhale | viśṛṅkhale | viśṛṅkhalāḥ |
Accusative | viśṛṅkhalām | viśṛṅkhale | viśṛṅkhalāḥ |
Instrumental | viśṛṅkhalayā | viśṛṅkhalābhyām | viśṛṅkhalābhiḥ |
Dative | viśṛṅkhalāyai | viśṛṅkhalābhyām | viśṛṅkhalābhyaḥ |
Ablative | viśṛṅkhalāyāḥ | viśṛṅkhalābhyām | viśṛṅkhalābhyaḥ |
Genitive | viśṛṅkhalāyāḥ | viśṛṅkhalayoḥ | viśṛṅkhalānām |
Locative | viśṛṅkhalāyām | viśṛṅkhalayoḥ | viśṛṅkhalāsu |