Declension table of ?vivṛdhatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivṛdhatā | vivṛdhate | vivṛdhatāḥ |
Vocative | vivṛdhate | vivṛdhate | vivṛdhatāḥ |
Accusative | vivṛdhatām | vivṛdhate | vivṛdhatāḥ |
Instrumental | vivṛdhatayā | vivṛdhatābhyām | vivṛdhatābhiḥ |
Dative | vivṛdhatāyai | vivṛdhatābhyām | vivṛdhatābhyaḥ |
Ablative | vivṛdhatāyāḥ | vivṛdhatābhyām | vivṛdhatābhyaḥ |
Genitive | vivṛdhatāyāḥ | vivṛdhatayoḥ | vivṛdhatānām |
Locative | vivṛdhatāyām | vivṛdhatayoḥ | vivṛdhatāsu |