Declension table of ?visphuliṅgikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | visphuliṅgikā | visphuliṅgike | visphuliṅgikāḥ |
Vocative | visphuliṅgike | visphuliṅgike | visphuliṅgikāḥ |
Accusative | visphuliṅgikām | visphuliṅgike | visphuliṅgikāḥ |
Instrumental | visphuliṅgikayā | visphuliṅgikābhyām | visphuliṅgikābhiḥ |
Dative | visphuliṅgikāyai | visphuliṅgikābhyām | visphuliṅgikābhyaḥ |
Ablative | visphuliṅgikāyāḥ | visphuliṅgikābhyām | visphuliṅgikābhyaḥ |
Genitive | visphuliṅgikāyāḥ | visphuliṅgikayoḥ | visphuliṅgikānām |
Locative | visphuliṅgikāyām | visphuliṅgikayoḥ | visphuliṅgikāsu |