Declension table of ?visañjñitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | visañjñitā | visañjñite | visañjñitāḥ |
Vocative | visañjñite | visañjñite | visañjñitāḥ |
Accusative | visañjñitām | visañjñite | visañjñitāḥ |
Instrumental | visañjñitayā | visañjñitābhyām | visañjñitābhiḥ |
Dative | visañjñitāyai | visañjñitābhyām | visañjñitābhyaḥ |
Ablative | visañjñitāyāḥ | visañjñitābhyām | visañjñitābhyaḥ |
Genitive | visañjñitāyāḥ | visañjñitayoḥ | visañjñitānām |
Locative | visañjñitāyām | visañjñitayoḥ | visañjñitāsu |