Declension table of ?visañjñāgatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | visañjñāgatiḥ | visañjñāgatī | visañjñāgatayaḥ |
Vocative | visañjñāgate | visañjñāgatī | visañjñāgatayaḥ |
Accusative | visañjñāgatim | visañjñāgatī | visañjñāgatīḥ |
Instrumental | visañjñāgatyā | visañjñāgatibhyām | visañjñāgatibhiḥ |
Dative | visañjñāgatyai visañjñāgataye | visañjñāgatibhyām | visañjñāgatibhyaḥ |
Ablative | visañjñāgatyāḥ visañjñāgateḥ | visañjñāgatibhyām | visañjñāgatibhyaḥ |
Genitive | visañjñāgatyāḥ visañjñāgateḥ | visañjñāgatyoḥ | visañjñāgatīnām |
Locative | visañjñāgatyām visañjñāgatau | visañjñāgatyoḥ | visañjñāgatiṣu |