Declension table of ?virathīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | virathīkṛtā | virathīkṛte | virathīkṛtāḥ |
Vocative | virathīkṛte | virathīkṛte | virathīkṛtāḥ |
Accusative | virathīkṛtām | virathīkṛte | virathīkṛtāḥ |
Instrumental | virathīkṛtayā | virathīkṛtābhyām | virathīkṛtābhiḥ |
Dative | virathīkṛtāyai | virathīkṛtābhyām | virathīkṛtābhyaḥ |
Ablative | virathīkṛtāyāḥ | virathīkṛtābhyām | virathīkṛtābhyaḥ |
Genitive | virathīkṛtāyāḥ | virathīkṛtayoḥ | virathīkṛtānām |
Locative | virathīkṛtāyām | virathīkṛtayoḥ | virathīkṛtāsu |