Declension table of ?vipratyanīyakā

Deva

FeminineSingularDualPlural
Nominativevipratyanīyakā vipratyanīyake vipratyanīyakāḥ
Vocativevipratyanīyake vipratyanīyake vipratyanīyakāḥ
Accusativevipratyanīyakām vipratyanīyake vipratyanīyakāḥ
Instrumentalvipratyanīyakayā vipratyanīyakābhyām vipratyanīyakābhiḥ
Dativevipratyanīyakāyai vipratyanīyakābhyām vipratyanīyakābhyaḥ
Ablativevipratyanīyakāyāḥ vipratyanīyakābhyām vipratyanīyakābhyaḥ
Genitivevipratyanīyakāyāḥ vipratyanīyakayoḥ vipratyanīyakānām
Locativevipratyanīyakāyām vipratyanīyakayoḥ vipratyanīyakāsu

Adverb -vipratyanīyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria