Declension table of ?vipadākrāntā

Deva

FeminineSingularDualPlural
Nominativevipadākrāntā vipadākrānte vipadākrāntāḥ
Vocativevipadākrānte vipadākrānte vipadākrāntāḥ
Accusativevipadākrāntām vipadākrānte vipadākrāntāḥ
Instrumentalvipadākrāntayā vipadākrāntābhyām vipadākrāntābhiḥ
Dativevipadākrāntāyai vipadākrāntābhyām vipadākrāntābhyaḥ
Ablativevipadākrāntāyāḥ vipadākrāntābhyām vipadākrāntābhyaḥ
Genitivevipadākrāntāyāḥ vipadākrāntayoḥ vipadākrāntānām
Locativevipadākrāntāyām vipadākrāntayoḥ vipadākrāntāsu

Adverb -vipadākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria