Declension table of ?vipadākrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vipadākrāntā | vipadākrānte | vipadākrāntāḥ |
Vocative | vipadākrānte | vipadākrānte | vipadākrāntāḥ |
Accusative | vipadākrāntām | vipadākrānte | vipadākrāntāḥ |
Instrumental | vipadākrāntayā | vipadākrāntābhyām | vipadākrāntābhiḥ |
Dative | vipadākrāntāyai | vipadākrāntābhyām | vipadākrāntābhyaḥ |
Ablative | vipadākrāntāyāḥ | vipadākrāntābhyām | vipadākrāntābhyaḥ |
Genitive | vipadākrāntāyāḥ | vipadākrāntayoḥ | vipadākrāntānām |
Locative | vipadākrāntāyām | vipadākrāntayoḥ | vipadākrāntāsu |