Declension table of ?vipādanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vipādanīyā | vipādanīye | vipādanīyāḥ |
Vocative | vipādanīye | vipādanīye | vipādanīyāḥ |
Accusative | vipādanīyām | vipādanīye | vipādanīyāḥ |
Instrumental | vipādanīyayā | vipādanīyābhyām | vipādanīyābhiḥ |
Dative | vipādanīyāyai | vipādanīyābhyām | vipādanīyābhyaḥ |
Ablative | vipādanīyāyāḥ | vipādanīyābhyām | vipādanīyābhyaḥ |
Genitive | vipādanīyāyāḥ | vipādanīyayoḥ | vipādanīyānām |
Locative | vipādanīyāyām | vipādanīyayoḥ | vipādanīyāsu |