Declension table of ?vinikṛntanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vinikṛntanā | vinikṛntane | vinikṛntanāḥ |
Vocative | vinikṛntane | vinikṛntane | vinikṛntanāḥ |
Accusative | vinikṛntanām | vinikṛntane | vinikṛntanāḥ |
Instrumental | vinikṛntanayā | vinikṛntanābhyām | vinikṛntanābhiḥ |
Dative | vinikṛntanāyai | vinikṛntanābhyām | vinikṛntanābhyaḥ |
Ablative | vinikṛntanāyāḥ | vinikṛntanābhyām | vinikṛntanābhyaḥ |
Genitive | vinikṛntanāyāḥ | vinikṛntanayoḥ | vinikṛntanānām |
Locative | vinikṛntanāyām | vinikṛntanayoḥ | vinikṛntanāsu |