Declension table of ?vinītatā

Deva

FeminineSingularDualPlural
Nominativevinītatā vinītate vinītatāḥ
Vocativevinītate vinītate vinītatāḥ
Accusativevinītatām vinītate vinītatāḥ
Instrumentalvinītatayā vinītatābhyām vinītatābhiḥ
Dativevinītatāyai vinītatābhyām vinītatābhyaḥ
Ablativevinītatāyāḥ vinītatābhyām vinītatābhyaḥ
Genitivevinītatāyāḥ vinītatayoḥ vinītatānām
Locativevinītatāyām vinītatayoḥ vinītatāsu

Adverb -vinītatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria