Declension table of ?viniṣūditāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viniṣūditā | viniṣūdite | viniṣūditāḥ |
Vocative | viniṣūdite | viniṣūdite | viniṣūditāḥ |
Accusative | viniṣūditām | viniṣūdite | viniṣūditāḥ |
Instrumental | viniṣūditayā | viniṣūditābhyām | viniṣūditābhiḥ |
Dative | viniṣūditāyai | viniṣūditābhyām | viniṣūditābhyaḥ |
Ablative | viniṣūditāyāḥ | viniṣūditābhyām | viniṣūditābhyaḥ |
Genitive | viniṣūditāyāḥ | viniṣūditayoḥ | viniṣūditānām |
Locative | viniṣūditāyām | viniṣūditayoḥ | viniṣūditāsu |