Declension table of ?vināśāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vināśāntā | vināśānte | vināśāntāḥ |
Vocative | vināśānte | vināśānte | vināśāntāḥ |
Accusative | vināśāntām | vināśānte | vināśāntāḥ |
Instrumental | vināśāntayā | vināśāntābhyām | vināśāntābhiḥ |
Dative | vināśāntāyai | vināśāntābhyām | vināśāntābhyaḥ |
Ablative | vināśāntāyāḥ | vināśāntābhyām | vināśāntābhyaḥ |
Genitive | vināśāntāyāḥ | vināśāntayoḥ | vināśāntānām |
Locative | vināśāntāyām | vināśāntayoḥ | vināśāntāsu |