Declension table of ?vinaṣṭacakṣuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vinaṣṭacakṣuṣā | vinaṣṭacakṣuṣe | vinaṣṭacakṣuṣāḥ |
Vocative | vinaṣṭacakṣuṣe | vinaṣṭacakṣuṣe | vinaṣṭacakṣuṣāḥ |
Accusative | vinaṣṭacakṣuṣām | vinaṣṭacakṣuṣe | vinaṣṭacakṣuṣāḥ |
Instrumental | vinaṣṭacakṣuṣayā | vinaṣṭacakṣuṣābhyām | vinaṣṭacakṣuṣābhiḥ |
Dative | vinaṣṭacakṣuṣāyai | vinaṣṭacakṣuṣābhyām | vinaṣṭacakṣuṣābhyaḥ |
Ablative | vinaṣṭacakṣuṣāyāḥ | vinaṣṭacakṣuṣābhyām | vinaṣṭacakṣuṣābhyaḥ |
Genitive | vinaṣṭacakṣuṣāyāḥ | vinaṣṭacakṣuṣayoḥ | vinaṣṭacakṣuṣāṇām |
Locative | vinaṣṭacakṣuṣāyām | vinaṣṭacakṣuṣayoḥ | vinaṣṭacakṣuṣāsu |