Declension table of ?vimukhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimukhitā | vimukhite | vimukhitāḥ |
Vocative | vimukhite | vimukhite | vimukhitāḥ |
Accusative | vimukhitām | vimukhite | vimukhitāḥ |
Instrumental | vimukhitayā | vimukhitābhyām | vimukhitābhiḥ |
Dative | vimukhitāyai | vimukhitābhyām | vimukhitābhyaḥ |
Ablative | vimukhitāyāḥ | vimukhitābhyām | vimukhitābhyaḥ |
Genitive | vimukhitāyāḥ | vimukhitayoḥ | vimukhitānām |
Locative | vimukhitāyām | vimukhitayoḥ | vimukhitāsu |