Declension table of ?vimukhīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimukhīkṛtā | vimukhīkṛte | vimukhīkṛtāḥ |
Vocative | vimukhīkṛte | vimukhīkṛte | vimukhīkṛtāḥ |
Accusative | vimukhīkṛtām | vimukhīkṛte | vimukhīkṛtāḥ |
Instrumental | vimukhīkṛtayā | vimukhīkṛtābhyām | vimukhīkṛtābhiḥ |
Dative | vimukhīkṛtāyai | vimukhīkṛtābhyām | vimukhīkṛtābhyaḥ |
Ablative | vimukhīkṛtāyāḥ | vimukhīkṛtābhyām | vimukhīkṛtābhyaḥ |
Genitive | vimukhīkṛtāyāḥ | vimukhīkṛtayoḥ | vimukhīkṛtānām |
Locative | vimukhīkṛtāyām | vimukhīkṛtayoḥ | vimukhīkṛtāsu |