Declension table of ?vikalaṅkatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikalaṅkatā | vikalaṅkate | vikalaṅkatāḥ |
Vocative | vikalaṅkate | vikalaṅkate | vikalaṅkatāḥ |
Accusative | vikalaṅkatām | vikalaṅkate | vikalaṅkatāḥ |
Instrumental | vikalaṅkatayā | vikalaṅkatābhyām | vikalaṅkatābhiḥ |
Dative | vikalaṅkatāyai | vikalaṅkatābhyām | vikalaṅkatābhyaḥ |
Ablative | vikalaṅkatāyāḥ | vikalaṅkatābhyām | vikalaṅkatābhyaḥ |
Genitive | vikalaṅkatāyāḥ | vikalaṅkatayoḥ | vikalaṅkatānām |
Locative | vikalaṅkatāyām | vikalaṅkatayoḥ | vikalaṅkatāsu |