Declension table of ?vīramatī

Deva

FeminineSingularDualPlural
Nominativevīramatī vīramatyau vīramatyaḥ
Vocativevīramati vīramatyau vīramatyaḥ
Accusativevīramatīm vīramatyau vīramatīḥ
Instrumentalvīramatyā vīramatībhyām vīramatībhiḥ
Dativevīramatyai vīramatībhyām vīramatībhyaḥ
Ablativevīramatyāḥ vīramatībhyām vīramatībhyaḥ
Genitivevīramatyāḥ vīramatyoḥ vīramatīnām
Locativevīramatyām vīramatyoḥ vīramatīṣu

Compound vīramati - vīramatī -

Adverb -vīramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria