Declension table of ?vīdhrasamṛddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīdhrasamṛddhā | vīdhrasamṛddhe | vīdhrasamṛddhāḥ |
Vocative | vīdhrasamṛddhe | vīdhrasamṛddhe | vīdhrasamṛddhāḥ |
Accusative | vīdhrasamṛddhām | vīdhrasamṛddhe | vīdhrasamṛddhāḥ |
Instrumental | vīdhrasamṛddhayā | vīdhrasamṛddhābhyām | vīdhrasamṛddhābhiḥ |
Dative | vīdhrasamṛddhāyai | vīdhrasamṛddhābhyām | vīdhrasamṛddhābhyaḥ |
Ablative | vīdhrasamṛddhāyāḥ | vīdhrasamṛddhābhyām | vīdhrasamṛddhābhyaḥ |
Genitive | vīdhrasamṛddhāyāḥ | vīdhrasamṛddhayoḥ | vīdhrasamṛddhānām |
Locative | vīdhrasamṛddhāyām | vīdhrasamṛddhayoḥ | vīdhrasamṛddhāsu |