Declension table of ?vihiṃsakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vihiṃsakā | vihiṃsake | vihiṃsakāḥ |
Vocative | vihiṃsake | vihiṃsake | vihiṃsakāḥ |
Accusative | vihiṃsakām | vihiṃsake | vihiṃsakāḥ |
Instrumental | vihiṃsakayā | vihiṃsakābhyām | vihiṃsakābhiḥ |
Dative | vihiṃsakāyai | vihiṃsakābhyām | vihiṃsakābhyaḥ |
Ablative | vihiṃsakāyāḥ | vihiṃsakābhyām | vihiṃsakābhyaḥ |
Genitive | vihiṃsakāyāḥ | vihiṃsakayoḥ | vihiṃsakānām |
Locative | vihiṃsakāyām | vihiṃsakayoḥ | vihiṃsakāsu |