Declension table of ?vidhvaṃsanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhvaṃsanā | vidhvaṃsane | vidhvaṃsanāḥ |
Vocative | vidhvaṃsane | vidhvaṃsane | vidhvaṃsanāḥ |
Accusative | vidhvaṃsanām | vidhvaṃsane | vidhvaṃsanāḥ |
Instrumental | vidhvaṃsanayā | vidhvaṃsanābhyām | vidhvaṃsanābhiḥ |
Dative | vidhvaṃsanāyai | vidhvaṃsanābhyām | vidhvaṃsanābhyaḥ |
Ablative | vidhvaṃsanāyāḥ | vidhvaṃsanābhyām | vidhvaṃsanābhyaḥ |
Genitive | vidhvaṃsanāyāḥ | vidhvaṃsanayoḥ | vidhvaṃsanānām |
Locative | vidhvaṃsanāyām | vidhvaṃsanayoḥ | vidhvaṃsanāsu |