Declension table of ?vidhvaṃsanā

Deva

FeminineSingularDualPlural
Nominativevidhvaṃsanā vidhvaṃsane vidhvaṃsanāḥ
Vocativevidhvaṃsane vidhvaṃsane vidhvaṃsanāḥ
Accusativevidhvaṃsanām vidhvaṃsane vidhvaṃsanāḥ
Instrumentalvidhvaṃsanayā vidhvaṃsanābhyām vidhvaṃsanābhiḥ
Dativevidhvaṃsanāyai vidhvaṃsanābhyām vidhvaṃsanābhyaḥ
Ablativevidhvaṃsanāyāḥ vidhvaṃsanābhyām vidhvaṃsanābhyaḥ
Genitivevidhvaṃsanāyāḥ vidhvaṃsanayoḥ vidhvaṃsanānām
Locativevidhvaṃsanāyām vidhvaṃsanayoḥ vidhvaṃsanāsu

Adverb -vidhvaṃsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria