Declension table of ?vidhutabandhanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhutabandhanā | vidhutabandhane | vidhutabandhanāḥ |
Vocative | vidhutabandhane | vidhutabandhane | vidhutabandhanāḥ |
Accusative | vidhutabandhanām | vidhutabandhane | vidhutabandhanāḥ |
Instrumental | vidhutabandhanayā | vidhutabandhanābhyām | vidhutabandhanābhiḥ |
Dative | vidhutabandhanāyai | vidhutabandhanābhyām | vidhutabandhanābhyaḥ |
Ablative | vidhutabandhanāyāḥ | vidhutabandhanābhyām | vidhutabandhanābhyaḥ |
Genitive | vidhutabandhanāyāḥ | vidhutabandhanayoḥ | vidhutabandhanānām |
Locative | vidhutabandhanāyām | vidhutabandhanayoḥ | vidhutabandhanāsu |