Declension table of ?vidhāraṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhāraṇī | vidhāraṇyau | vidhāraṇyaḥ |
Vocative | vidhāraṇi | vidhāraṇyau | vidhāraṇyaḥ |
Accusative | vidhāraṇīm | vidhāraṇyau | vidhāraṇīḥ |
Instrumental | vidhāraṇyā | vidhāraṇībhyām | vidhāraṇībhiḥ |
Dative | vidhāraṇyai | vidhāraṇībhyām | vidhāraṇībhyaḥ |
Ablative | vidhāraṇyāḥ | vidhāraṇībhyām | vidhāraṇībhyaḥ |
Genitive | vidhāraṇyāḥ | vidhāraṇyoḥ | vidhāraṇīnām |
Locative | vidhāraṇyām | vidhāraṇyoḥ | vidhāraṇīṣu |