Declension table of ?videvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | videvā | videve | videvāḥ |
Vocative | videve | videve | videvāḥ |
Accusative | videvām | videve | videvāḥ |
Instrumental | videvayā | videvābhyām | videvābhiḥ |
Dative | videvāyai | videvābhyām | videvābhyaḥ |
Ablative | videvāyāḥ | videvābhyām | videvābhyaḥ |
Genitive | videvāyāḥ | videvayoḥ | videvānām |
Locative | videvāyām | videvayoḥ | videvāsu |