Declension table of ?vidakṣiṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidakṣiṇā | vidakṣiṇe | vidakṣiṇāḥ |
Vocative | vidakṣiṇe | vidakṣiṇe | vidakṣiṇāḥ |
Accusative | vidakṣiṇām | vidakṣiṇe | vidakṣiṇāḥ |
Instrumental | vidakṣiṇayā | vidakṣiṇābhyām | vidakṣiṇābhiḥ |
Dative | vidakṣiṇāyai | vidakṣiṇābhyām | vidakṣiṇābhyaḥ |
Ablative | vidakṣiṇāyāḥ | vidakṣiṇābhyām | vidakṣiṇābhyaḥ |
Genitive | vidakṣiṇāyāḥ | vidakṣiṇayoḥ | vidakṣiṇānām |
Locative | vidakṣiṇāyām | vidakṣiṇayoḥ | vidakṣiṇāsu |