Declension table of ?viṣvaksenakāntā

Deva

FeminineSingularDualPlural
Nominativeviṣvaksenakāntā viṣvaksenakānte viṣvaksenakāntāḥ
Vocativeviṣvaksenakānte viṣvaksenakānte viṣvaksenakāntāḥ
Accusativeviṣvaksenakāntām viṣvaksenakānte viṣvaksenakāntāḥ
Instrumentalviṣvaksenakāntayā viṣvaksenakāntābhyām viṣvaksenakāntābhiḥ
Dativeviṣvaksenakāntāyai viṣvaksenakāntābhyām viṣvaksenakāntābhyaḥ
Ablativeviṣvaksenakāntāyāḥ viṣvaksenakāntābhyām viṣvaksenakāntābhyaḥ
Genitiveviṣvaksenakāntāyāḥ viṣvaksenakāntayoḥ viṣvaksenakāntānām
Locativeviṣvaksenakāntāyām viṣvaksenakāntayoḥ viṣvaksenakāntāsu

Adverb -viṣvaksenakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria