Declension table of ?viṣātakī

Deva

FeminineSingularDualPlural
Nominativeviṣātakī viṣātakyau viṣātakyaḥ
Vocativeviṣātaki viṣātakyau viṣātakyaḥ
Accusativeviṣātakīm viṣātakyau viṣātakīḥ
Instrumentalviṣātakyā viṣātakībhyām viṣātakībhiḥ
Dativeviṣātakyai viṣātakībhyām viṣātakībhyaḥ
Ablativeviṣātakyāḥ viṣātakībhyām viṣātakībhyaḥ
Genitiveviṣātakyāḥ viṣātakyoḥ viṣātakīnām
Locativeviṣātakyām viṣātakyoḥ viṣātakīṣu

Compound viṣātaki - viṣātakī -

Adverb -viṣātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria