Declension table of ?viṣātakīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣātakī | viṣātakyau | viṣātakyaḥ |
Vocative | viṣātaki | viṣātakyau | viṣātakyaḥ |
Accusative | viṣātakīm | viṣātakyau | viṣātakīḥ |
Instrumental | viṣātakyā | viṣātakībhyām | viṣātakībhiḥ |
Dative | viṣātakyai | viṣātakībhyām | viṣātakībhyaḥ |
Ablative | viṣātakyāḥ | viṣātakībhyām | viṣātakībhyaḥ |
Genitive | viṣātakyāḥ | viṣātakyoḥ | viṣātakīnām |
Locative | viṣātakyām | viṣātakyoḥ | viṣātakīṣu |