Declension table of ?veṇuvaidalāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṇuvaidalā | veṇuvaidale | veṇuvaidalāḥ |
Vocative | veṇuvaidale | veṇuvaidale | veṇuvaidalāḥ |
Accusative | veṇuvaidalām | veṇuvaidale | veṇuvaidalāḥ |
Instrumental | veṇuvaidalayā | veṇuvaidalābhyām | veṇuvaidalābhiḥ |
Dative | veṇuvaidalāyai | veṇuvaidalābhyām | veṇuvaidalābhyaḥ |
Ablative | veṇuvaidalāyāḥ | veṇuvaidalābhyām | veṇuvaidalābhyaḥ |
Genitive | veṇuvaidalāyāḥ | veṇuvaidalayoḥ | veṇuvaidalānām |
Locative | veṇuvaidalāyām | veṇuvaidalayoḥ | veṇuvaidalāsu |