Declension table of ?vastrabhūṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vastrabhūṣaṇā | vastrabhūṣaṇe | vastrabhūṣaṇāḥ |
Vocative | vastrabhūṣaṇe | vastrabhūṣaṇe | vastrabhūṣaṇāḥ |
Accusative | vastrabhūṣaṇām | vastrabhūṣaṇe | vastrabhūṣaṇāḥ |
Instrumental | vastrabhūṣaṇayā | vastrabhūṣaṇābhyām | vastrabhūṣaṇābhiḥ |
Dative | vastrabhūṣaṇāyai | vastrabhūṣaṇābhyām | vastrabhūṣaṇābhyaḥ |
Ablative | vastrabhūṣaṇāyāḥ | vastrabhūṣaṇābhyām | vastrabhūṣaṇābhyaḥ |
Genitive | vastrabhūṣaṇāyāḥ | vastrabhūṣaṇayoḥ | vastrabhūṣaṇānām |
Locative | vastrabhūṣaṇāyām | vastrabhūṣaṇayoḥ | vastrabhūṣaṇāsu |