Declension table of ?vastrārdhasaṃvṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vastrārdhasaṃvṛtā | vastrārdhasaṃvṛte | vastrārdhasaṃvṛtāḥ |
Vocative | vastrārdhasaṃvṛte | vastrārdhasaṃvṛte | vastrārdhasaṃvṛtāḥ |
Accusative | vastrārdhasaṃvṛtām | vastrārdhasaṃvṛte | vastrārdhasaṃvṛtāḥ |
Instrumental | vastrārdhasaṃvṛtayā | vastrārdhasaṃvṛtābhyām | vastrārdhasaṃvṛtābhiḥ |
Dative | vastrārdhasaṃvṛtāyai | vastrārdhasaṃvṛtābhyām | vastrārdhasaṃvṛtābhyaḥ |
Ablative | vastrārdhasaṃvṛtāyāḥ | vastrārdhasaṃvṛtābhyām | vastrārdhasaṃvṛtābhyaḥ |
Genitive | vastrārdhasaṃvṛtāyāḥ | vastrārdhasaṃvṛtayoḥ | vastrārdhasaṃvṛtānām |
Locative | vastrārdhasaṃvṛtāyām | vastrārdhasaṃvṛtayoḥ | vastrārdhasaṃvṛtāsu |