Declension table of ?vasantapañcamīpūjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasantapañcamīpūjā | vasantapañcamīpūje | vasantapañcamīpūjāḥ |
Vocative | vasantapañcamīpūje | vasantapañcamīpūje | vasantapañcamīpūjāḥ |
Accusative | vasantapañcamīpūjām | vasantapañcamīpūje | vasantapañcamīpūjāḥ |
Instrumental | vasantapañcamīpūjayā | vasantapañcamīpūjābhyām | vasantapañcamīpūjābhiḥ |
Dative | vasantapañcamīpūjāyai | vasantapañcamīpūjābhyām | vasantapañcamīpūjābhyaḥ |
Ablative | vasantapañcamīpūjāyāḥ | vasantapañcamīpūjābhyām | vasantapañcamīpūjābhyaḥ |
Genitive | vasantapañcamīpūjāyāḥ | vasantapañcamīpūjayoḥ | vasantapañcamīpūjānām |
Locative | vasantapañcamīpūjāyām | vasantapañcamīpūjayoḥ | vasantapañcamīpūjāsu |