Declension table of ?vasātīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasātīyā | vasātīye | vasātīyāḥ |
Vocative | vasātīye | vasātīye | vasātīyāḥ |
Accusative | vasātīyām | vasātīye | vasātīyāḥ |
Instrumental | vasātīyayā | vasātīyābhyām | vasātīyābhiḥ |
Dative | vasātīyāyai | vasātīyābhyām | vasātīyābhyaḥ |
Ablative | vasātīyāyāḥ | vasātīyābhyām | vasātīyābhyaḥ |
Genitive | vasātīyāyāḥ | vasātīyayoḥ | vasātīyānām |
Locative | vasātīyāyām | vasātīyayoḥ | vasātīyāsu |