Declension table of ?varīvṛtā

Deva

FeminineSingularDualPlural
Nominativevarīvṛtā varīvṛte varīvṛtāḥ
Vocativevarīvṛte varīvṛte varīvṛtāḥ
Accusativevarīvṛtām varīvṛte varīvṛtāḥ
Instrumentalvarīvṛtayā varīvṛtābhyām varīvṛtābhiḥ
Dativevarīvṛtāyai varīvṛtābhyām varīvṛtābhyaḥ
Ablativevarīvṛtāyāḥ varīvṛtābhyām varīvṛtābhyaḥ
Genitivevarīvṛtāyāḥ varīvṛtayoḥ varīvṛtānām
Locativevarīvṛtāyām varīvṛtayoḥ varīvṛtāsu

Adverb -varīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria