Declension table of ?varīvṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varīvṛtā | varīvṛte | varīvṛtāḥ |
Vocative | varīvṛte | varīvṛte | varīvṛtāḥ |
Accusative | varīvṛtām | varīvṛte | varīvṛtāḥ |
Instrumental | varīvṛtayā | varīvṛtābhyām | varīvṛtābhiḥ |
Dative | varīvṛtāyai | varīvṛtābhyām | varīvṛtābhyaḥ |
Ablative | varīvṛtāyāḥ | varīvṛtābhyām | varīvṛtābhyaḥ |
Genitive | varīvṛtāyāḥ | varīvṛtayoḥ | varīvṛtānām |
Locative | varīvṛtāyām | varīvṛtayoḥ | varīvṛtāsu |