Declension table of ?varāhastutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varāhastutiḥ | varāhastutī | varāhastutayaḥ |
Vocative | varāhastute | varāhastutī | varāhastutayaḥ |
Accusative | varāhastutim | varāhastutī | varāhastutīḥ |
Instrumental | varāhastutyā | varāhastutibhyām | varāhastutibhiḥ |
Dative | varāhastutyai varāhastutaye | varāhastutibhyām | varāhastutibhyaḥ |
Ablative | varāhastutyāḥ varāhastuteḥ | varāhastutibhyām | varāhastutibhyaḥ |
Genitive | varāhastutyāḥ varāhastuteḥ | varāhastutyoḥ | varāhastutīnām |
Locative | varāhastutyām varāhastutau | varāhastutyoḥ | varāhastutiṣu |